सुबन्तावली ?ज्रययितव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाज्रययितव्यम् ज्रययितव्ये ज्रययितव्यानि
सम्बोधनम्ज्रययितव्य ज्रययितव्ये ज्रययितव्यानि
द्वितीयाज्रययितव्यम् ज्रययितव्ये ज्रययितव्यानि
तृतीयाज्रययितव्येन ज्रययितव्याभ्याम् ज्रययितव्यैः
चतुर्थीज्रययितव्याय ज्रययितव्याभ्याम् ज्रययितव्येभ्यः
पञ्चमीज्रययितव्यात् ज्रययितव्याभ्याम् ज्रययितव्येभ्यः
षष्ठीज्रययितव्यस्य ज्रययितव्ययोः ज्रययितव्यानाम्
सप्तमीज्रययितव्ये ज्रययितव्ययोः ज्रययितव्येषु

समास ज्रययितव्य

अव्यय ॰ज्रययितव्यम् ॰ज्रययितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria