Declension table of ?jrayayitavya

Deva

NeuterSingularDualPlural
Nominativejrayayitavyam jrayayitavye jrayayitavyāni
Vocativejrayayitavya jrayayitavye jrayayitavyāni
Accusativejrayayitavyam jrayayitavye jrayayitavyāni
Instrumentaljrayayitavyena jrayayitavyābhyām jrayayitavyaiḥ
Dativejrayayitavyāya jrayayitavyābhyām jrayayitavyebhyaḥ
Ablativejrayayitavyāt jrayayitavyābhyām jrayayitavyebhyaḥ
Genitivejrayayitavyasya jrayayitavyayoḥ jrayayitavyānām
Locativejrayayitavye jrayayitavyayoḥ jrayayitavyeṣu

Compound jrayayitavya -

Adverb -jrayayitavyam -jrayayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria