सुबन्तावली ?ज्रययिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाज्रययिष्यत् ज्रययिष्यन्ती ज्रययिष्यती ज्रययिष्यन्ति
सम्बोधनम्ज्रययिष्यत् ज्रययिष्यन्ती ज्रययिष्यती ज्रययिष्यन्ति
द्वितीयाज्रययिष्यत् ज्रययिष्यन्ती ज्रययिष्यती ज्रययिष्यन्ति
तृतीयाज्रययिष्यता ज्रययिष्यद्भ्याम् ज्रययिष्यद्भिः
चतुर्थीज्रययिष्यते ज्रययिष्यद्भ्याम् ज्रययिष्यद्भ्यः
पञ्चमीज्रययिष्यतः ज्रययिष्यद्भ्याम् ज्रययिष्यद्भ्यः
षष्ठीज्रययिष्यतः ज्रययिष्यतोः ज्रययिष्यताम्
सप्तमीज्रययिष्यति ज्रययिष्यतोः ज्रययिष्यत्सु

अव्यय ॰ज्रययिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria