Declension table of ?jrayayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejrayayiṣyamāṇā jrayayiṣyamāṇe jrayayiṣyamāṇāḥ
Vocativejrayayiṣyamāṇe jrayayiṣyamāṇe jrayayiṣyamāṇāḥ
Accusativejrayayiṣyamāṇām jrayayiṣyamāṇe jrayayiṣyamāṇāḥ
Instrumentaljrayayiṣyamāṇayā jrayayiṣyamāṇābhyām jrayayiṣyamāṇābhiḥ
Dativejrayayiṣyamāṇāyai jrayayiṣyamāṇābhyām jrayayiṣyamāṇābhyaḥ
Ablativejrayayiṣyamāṇāyāḥ jrayayiṣyamāṇābhyām jrayayiṣyamāṇābhyaḥ
Genitivejrayayiṣyamāṇāyāḥ jrayayiṣyamāṇayoḥ jrayayiṣyamāṇānām
Locativejrayayiṣyamāṇāyām jrayayiṣyamāṇayoḥ jrayayiṣyamāṇāsu

Adverb -jrayayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria