Declension table of ?jrayayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejrayayiṣyamāṇam jrayayiṣyamāṇe jrayayiṣyamāṇāni
Vocativejrayayiṣyamāṇa jrayayiṣyamāṇe jrayayiṣyamāṇāni
Accusativejrayayiṣyamāṇam jrayayiṣyamāṇe jrayayiṣyamāṇāni
Instrumentaljrayayiṣyamāṇena jrayayiṣyamāṇābhyām jrayayiṣyamāṇaiḥ
Dativejrayayiṣyamāṇāya jrayayiṣyamāṇābhyām jrayayiṣyamāṇebhyaḥ
Ablativejrayayiṣyamāṇāt jrayayiṣyamāṇābhyām jrayayiṣyamāṇebhyaḥ
Genitivejrayayiṣyamāṇasya jrayayiṣyamāṇayoḥ jrayayiṣyamāṇānām
Locativejrayayiṣyamāṇe jrayayiṣyamāṇayoḥ jrayayiṣyamāṇeṣu

Compound jrayayiṣyamāṇa -

Adverb -jrayayiṣyamāṇam -jrayayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria