Declension table of ?jrayayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejrayayiṣyamāṇaḥ jrayayiṣyamāṇau jrayayiṣyamāṇāḥ
Vocativejrayayiṣyamāṇa jrayayiṣyamāṇau jrayayiṣyamāṇāḥ
Accusativejrayayiṣyamāṇam jrayayiṣyamāṇau jrayayiṣyamāṇān
Instrumentaljrayayiṣyamāṇena jrayayiṣyamāṇābhyām jrayayiṣyamāṇaiḥ jrayayiṣyamāṇebhiḥ
Dativejrayayiṣyamāṇāya jrayayiṣyamāṇābhyām jrayayiṣyamāṇebhyaḥ
Ablativejrayayiṣyamāṇāt jrayayiṣyamāṇābhyām jrayayiṣyamāṇebhyaḥ
Genitivejrayayiṣyamāṇasya jrayayiṣyamāṇayoḥ jrayayiṣyamāṇānām
Locativejrayayiṣyamāṇe jrayayiṣyamāṇayoḥ jrayayiṣyamāṇeṣu

Compound jrayayiṣyamāṇa -

Adverb -jrayayiṣyamāṇam -jrayayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria