Declension table of ?jrayayantī

Deva

FeminineSingularDualPlural
Nominativejrayayantī jrayayantyau jrayayantyaḥ
Vocativejrayayanti jrayayantyau jrayayantyaḥ
Accusativejrayayantīm jrayayantyau jrayayantīḥ
Instrumentaljrayayantyā jrayayantībhyām jrayayantībhiḥ
Dativejrayayantyai jrayayantībhyām jrayayantībhyaḥ
Ablativejrayayantyāḥ jrayayantībhyām jrayayantībhyaḥ
Genitivejrayayantyāḥ jrayayantyoḥ jrayayantīnām
Locativejrayayantyām jrayayantyoḥ jrayayantīṣu

Compound jrayayanti - jrayayantī -

Adverb -jrayayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria