Declension table of ?jrayayamāṇa

Deva

NeuterSingularDualPlural
Nominativejrayayamāṇam jrayayamāṇe jrayayamāṇāni
Vocativejrayayamāṇa jrayayamāṇe jrayayamāṇāni
Accusativejrayayamāṇam jrayayamāṇe jrayayamāṇāni
Instrumentaljrayayamāṇena jrayayamāṇābhyām jrayayamāṇaiḥ
Dativejrayayamāṇāya jrayayamāṇābhyām jrayayamāṇebhyaḥ
Ablativejrayayamāṇāt jrayayamāṇābhyām jrayayamāṇebhyaḥ
Genitivejrayayamāṇasya jrayayamāṇayoḥ jrayayamāṇānām
Locativejrayayamāṇe jrayayamāṇayoḥ jrayayamāṇeṣu

Compound jrayayamāṇa -

Adverb -jrayayamāṇam -jrayayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria