Declension table of ?jotiṣyat

Deva

NeuterSingularDualPlural
Nominativejotiṣyat jotiṣyantī jotiṣyatī jotiṣyanti
Vocativejotiṣyat jotiṣyantī jotiṣyatī jotiṣyanti
Accusativejotiṣyat jotiṣyantī jotiṣyatī jotiṣyanti
Instrumentaljotiṣyatā jotiṣyadbhyām jotiṣyadbhiḥ
Dativejotiṣyate jotiṣyadbhyām jotiṣyadbhyaḥ
Ablativejotiṣyataḥ jotiṣyadbhyām jotiṣyadbhyaḥ
Genitivejotiṣyataḥ jotiṣyatoḥ jotiṣyatām
Locativejotiṣyati jotiṣyatoḥ jotiṣyatsu

Adverb -jotiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria