Declension table of ?jotiṣyat

Deva

MasculineSingularDualPlural
Nominativejotiṣyan jotiṣyantau jotiṣyantaḥ
Vocativejotiṣyan jotiṣyantau jotiṣyantaḥ
Accusativejotiṣyantam jotiṣyantau jotiṣyataḥ
Instrumentaljotiṣyatā jotiṣyadbhyām jotiṣyadbhiḥ
Dativejotiṣyate jotiṣyadbhyām jotiṣyadbhyaḥ
Ablativejotiṣyataḥ jotiṣyadbhyām jotiṣyadbhyaḥ
Genitivejotiṣyataḥ jotiṣyatoḥ jotiṣyatām
Locativejotiṣyati jotiṣyatoḥ jotiṣyatsu

Compound jotiṣyat -

Adverb -jotiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria