Declension table of ?jotiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejotiṣyamāṇā jotiṣyamāṇe jotiṣyamāṇāḥ
Vocativejotiṣyamāṇe jotiṣyamāṇe jotiṣyamāṇāḥ
Accusativejotiṣyamāṇām jotiṣyamāṇe jotiṣyamāṇāḥ
Instrumentaljotiṣyamāṇayā jotiṣyamāṇābhyām jotiṣyamāṇābhiḥ
Dativejotiṣyamāṇāyai jotiṣyamāṇābhyām jotiṣyamāṇābhyaḥ
Ablativejotiṣyamāṇāyāḥ jotiṣyamāṇābhyām jotiṣyamāṇābhyaḥ
Genitivejotiṣyamāṇāyāḥ jotiṣyamāṇayoḥ jotiṣyamāṇānām
Locativejotiṣyamāṇāyām jotiṣyamāṇayoḥ jotiṣyamāṇāsu

Adverb -jotiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria