Declension table of ?jotiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejotiṣyamāṇam jotiṣyamāṇe jotiṣyamāṇāni
Vocativejotiṣyamāṇa jotiṣyamāṇe jotiṣyamāṇāni
Accusativejotiṣyamāṇam jotiṣyamāṇe jotiṣyamāṇāni
Instrumentaljotiṣyamāṇena jotiṣyamāṇābhyām jotiṣyamāṇaiḥ
Dativejotiṣyamāṇāya jotiṣyamāṇābhyām jotiṣyamāṇebhyaḥ
Ablativejotiṣyamāṇāt jotiṣyamāṇābhyām jotiṣyamāṇebhyaḥ
Genitivejotiṣyamāṇasya jotiṣyamāṇayoḥ jotiṣyamāṇānām
Locativejotiṣyamāṇe jotiṣyamāṇayoḥ jotiṣyamāṇeṣu

Compound jotiṣyamāṇa -

Adverb -jotiṣyamāṇam -jotiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria