Declension table of ?jotiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejotiṣyamāṇaḥ jotiṣyamāṇau jotiṣyamāṇāḥ
Vocativejotiṣyamāṇa jotiṣyamāṇau jotiṣyamāṇāḥ
Accusativejotiṣyamāṇam jotiṣyamāṇau jotiṣyamāṇān
Instrumentaljotiṣyamāṇena jotiṣyamāṇābhyām jotiṣyamāṇaiḥ jotiṣyamāṇebhiḥ
Dativejotiṣyamāṇāya jotiṣyamāṇābhyām jotiṣyamāṇebhyaḥ
Ablativejotiṣyamāṇāt jotiṣyamāṇābhyām jotiṣyamāṇebhyaḥ
Genitivejotiṣyamāṇasya jotiṣyamāṇayoḥ jotiṣyamāṇānām
Locativejotiṣyamāṇe jotiṣyamāṇayoḥ jotiṣyamāṇeṣu

Compound jotiṣyamāṇa -

Adverb -jotiṣyamāṇam -jotiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria