Declension table of ?jotanīya

Deva

NeuterSingularDualPlural
Nominativejotanīyam jotanīye jotanīyāni
Vocativejotanīya jotanīye jotanīyāni
Accusativejotanīyam jotanīye jotanīyāni
Instrumentaljotanīyena jotanīyābhyām jotanīyaiḥ
Dativejotanīyāya jotanīyābhyām jotanīyebhyaḥ
Ablativejotanīyāt jotanīyābhyām jotanīyebhyaḥ
Genitivejotanīyasya jotanīyayoḥ jotanīyānām
Locativejotanīye jotanīyayoḥ jotanīyeṣu

Compound jotanīya -

Adverb -jotanīyam -jotanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria