Declension table of ?joriṣyantī

Deva

FeminineSingularDualPlural
Nominativejoriṣyantī joriṣyantyau joriṣyantyaḥ
Vocativejoriṣyanti joriṣyantyau joriṣyantyaḥ
Accusativejoriṣyantīm joriṣyantyau joriṣyantīḥ
Instrumentaljoriṣyantyā joriṣyantībhyām joriṣyantībhiḥ
Dativejoriṣyantyai joriṣyantībhyām joriṣyantībhyaḥ
Ablativejoriṣyantyāḥ joriṣyantībhyām joriṣyantībhyaḥ
Genitivejoriṣyantyāḥ joriṣyantyoḥ joriṣyantīnām
Locativejoriṣyantyām joriṣyantyoḥ joriṣyantīṣu

Compound joriṣyanti - joriṣyantī -

Adverb -joriṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria