Declension table of ?jonitavya

Deva

NeuterSingularDualPlural
Nominativejonitavyam jonitavye jonitavyāni
Vocativejonitavya jonitavye jonitavyāni
Accusativejonitavyam jonitavye jonitavyāni
Instrumentaljonitavyena jonitavyābhyām jonitavyaiḥ
Dativejonitavyāya jonitavyābhyām jonitavyebhyaḥ
Ablativejonitavyāt jonitavyābhyām jonitavyebhyaḥ
Genitivejonitavyasya jonitavyayoḥ jonitavyānām
Locativejonitavye jonitavyayoḥ jonitavyeṣu

Compound jonitavya -

Adverb -jonitavyam -jonitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria