Declension table of ?joniṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejoniṣyamāṇaḥ joniṣyamāṇau joniṣyamāṇāḥ
Vocativejoniṣyamāṇa joniṣyamāṇau joniṣyamāṇāḥ
Accusativejoniṣyamāṇam joniṣyamāṇau joniṣyamāṇān
Instrumentaljoniṣyamāṇena joniṣyamāṇābhyām joniṣyamāṇaiḥ joniṣyamāṇebhiḥ
Dativejoniṣyamāṇāya joniṣyamāṇābhyām joniṣyamāṇebhyaḥ
Ablativejoniṣyamāṇāt joniṣyamāṇābhyām joniṣyamāṇebhyaḥ
Genitivejoniṣyamāṇasya joniṣyamāṇayoḥ joniṣyamāṇānām
Locativejoniṣyamāṇe joniṣyamāṇayoḥ joniṣyamāṇeṣu

Compound joniṣyamāṇa -

Adverb -joniṣyamāṇam -joniṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria