Declension table of ?jolayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jolayiṣyantī | jolayiṣyantyau | jolayiṣyantyaḥ |
Vocative | jolayiṣyanti | jolayiṣyantyau | jolayiṣyantyaḥ |
Accusative | jolayiṣyantīm | jolayiṣyantyau | jolayiṣyantīḥ |
Instrumental | jolayiṣyantyā | jolayiṣyantībhyām | jolayiṣyantībhiḥ |
Dative | jolayiṣyantyai | jolayiṣyantībhyām | jolayiṣyantībhyaḥ |
Ablative | jolayiṣyantyāḥ | jolayiṣyantībhyām | jolayiṣyantībhyaḥ |
Genitive | jolayiṣyantyāḥ | jolayiṣyantyoḥ | jolayiṣyantīnām |
Locative | jolayiṣyantyām | jolayiṣyantyoḥ | jolayiṣyantīṣu |