Declension table of ?jolanīya

Deva

MasculineSingularDualPlural
Nominativejolanīyaḥ jolanīyau jolanīyāḥ
Vocativejolanīya jolanīyau jolanīyāḥ
Accusativejolanīyam jolanīyau jolanīyān
Instrumentaljolanīyena jolanīyābhyām jolanīyaiḥ jolanīyebhiḥ
Dativejolanīyāya jolanīyābhyām jolanīyebhyaḥ
Ablativejolanīyāt jolanīyābhyām jolanīyebhyaḥ
Genitivejolanīyasya jolanīyayoḥ jolanīyānām
Locativejolanīye jolanīyayoḥ jolanīyeṣu

Compound jolanīya -

Adverb -jolanīyam -jolanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria