Declension table of ?jocitavat

Deva

MasculineSingularDualPlural
Nominativejocitavān jocitavantau jocitavantaḥ
Vocativejocitavan jocitavantau jocitavantaḥ
Accusativejocitavantam jocitavantau jocitavataḥ
Instrumentaljocitavatā jocitavadbhyām jocitavadbhiḥ
Dativejocitavate jocitavadbhyām jocitavadbhyaḥ
Ablativejocitavataḥ jocitavadbhyām jocitavadbhyaḥ
Genitivejocitavataḥ jocitavatoḥ jocitavatām
Locativejocitavati jocitavatoḥ jocitavatsu

Compound jocitavat -

Adverb -jocitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria