Declension table of ?jocitā

Deva

FeminineSingularDualPlural
Nominativejocitā jocite jocitāḥ
Vocativejocite jocite jocitāḥ
Accusativejocitām jocite jocitāḥ
Instrumentaljocitayā jocitābhyām jocitābhiḥ
Dativejocitāyai jocitābhyām jocitābhyaḥ
Ablativejocitāyāḥ jocitābhyām jocitābhyaḥ
Genitivejocitāyāḥ jocitayoḥ jocitānām
Locativejocitāyām jocitayoḥ jocitāsu

Adverb -jocitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria