Declension table of ?jocita

Deva

NeuterSingularDualPlural
Nominativejocitam jocite jocitāni
Vocativejocita jocite jocitāni
Accusativejocitam jocite jocitāni
Instrumentaljocitena jocitābhyām jocitaiḥ
Dativejocitāya jocitābhyām jocitebhyaḥ
Ablativejocitāt jocitābhyām jocitebhyaḥ
Genitivejocitasya jocitayoḥ jocitānām
Locativejocite jocitayoḥ jociteṣu

Compound jocita -

Adverb -jocitam -jocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria