Declension table of ?jocita

Deva

MasculineSingularDualPlural
Nominativejocitaḥ jocitau jocitāḥ
Vocativejocita jocitau jocitāḥ
Accusativejocitam jocitau jocitān
Instrumentaljocitena jocitābhyām jocitaiḥ jocitebhiḥ
Dativejocitāya jocitābhyām jocitebhyaḥ
Ablativejocitāt jocitābhyām jocitebhyaḥ
Genitivejocitasya jocitayoḥ jocitānām
Locativejocite jocitayoḥ jociteṣu

Compound jocita -

Adverb -jocitam -jocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria