Declension table of ?joṭitavya

Deva

MasculineSingularDualPlural
Nominativejoṭitavyaḥ joṭitavyau joṭitavyāḥ
Vocativejoṭitavya joṭitavyau joṭitavyāḥ
Accusativejoṭitavyam joṭitavyau joṭitavyān
Instrumentaljoṭitavyena joṭitavyābhyām joṭitavyaiḥ joṭitavyebhiḥ
Dativejoṭitavyāya joṭitavyābhyām joṭitavyebhyaḥ
Ablativejoṭitavyāt joṭitavyābhyām joṭitavyebhyaḥ
Genitivejoṭitavyasya joṭitavyayoḥ joṭitavyānām
Locativejoṭitavye joṭitavyayoḥ joṭitavyeṣu

Compound joṭitavya -

Adverb -joṭitavyam -joṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria