Declension table of ?joṭiṣyat

Deva

NeuterSingularDualPlural
Nominativejoṭiṣyat joṭiṣyantī joṭiṣyatī joṭiṣyanti
Vocativejoṭiṣyat joṭiṣyantī joṭiṣyatī joṭiṣyanti
Accusativejoṭiṣyat joṭiṣyantī joṭiṣyatī joṭiṣyanti
Instrumentaljoṭiṣyatā joṭiṣyadbhyām joṭiṣyadbhiḥ
Dativejoṭiṣyate joṭiṣyadbhyām joṭiṣyadbhyaḥ
Ablativejoṭiṣyataḥ joṭiṣyadbhyām joṭiṣyadbhyaḥ
Genitivejoṭiṣyataḥ joṭiṣyatoḥ joṭiṣyatām
Locativejoṭiṣyati joṭiṣyatoḥ joṭiṣyatsu

Adverb -joṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria