Declension table of ?joṭiṣyat

Deva

MasculineSingularDualPlural
Nominativejoṭiṣyan joṭiṣyantau joṭiṣyantaḥ
Vocativejoṭiṣyan joṭiṣyantau joṭiṣyantaḥ
Accusativejoṭiṣyantam joṭiṣyantau joṭiṣyataḥ
Instrumentaljoṭiṣyatā joṭiṣyadbhyām joṭiṣyadbhiḥ
Dativejoṭiṣyate joṭiṣyadbhyām joṭiṣyadbhyaḥ
Ablativejoṭiṣyataḥ joṭiṣyadbhyām joṭiṣyadbhyaḥ
Genitivejoṭiṣyataḥ joṭiṣyatoḥ joṭiṣyatām
Locativejoṭiṣyati joṭiṣyatoḥ joṭiṣyatsu

Compound joṭiṣyat -

Adverb -joṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria