Declension table of ?joṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejoṭiṣyamāṇā joṭiṣyamāṇe joṭiṣyamāṇāḥ
Vocativejoṭiṣyamāṇe joṭiṣyamāṇe joṭiṣyamāṇāḥ
Accusativejoṭiṣyamāṇām joṭiṣyamāṇe joṭiṣyamāṇāḥ
Instrumentaljoṭiṣyamāṇayā joṭiṣyamāṇābhyām joṭiṣyamāṇābhiḥ
Dativejoṭiṣyamāṇāyai joṭiṣyamāṇābhyām joṭiṣyamāṇābhyaḥ
Ablativejoṭiṣyamāṇāyāḥ joṭiṣyamāṇābhyām joṭiṣyamāṇābhyaḥ
Genitivejoṭiṣyamāṇāyāḥ joṭiṣyamāṇayoḥ joṭiṣyamāṇānām
Locativejoṭiṣyamāṇāyām joṭiṣyamāṇayoḥ joṭiṣyamāṇāsu

Adverb -joṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria