Declension table of ?joṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejoṭiṣyamāṇaḥ joṭiṣyamāṇau joṭiṣyamāṇāḥ
Vocativejoṭiṣyamāṇa joṭiṣyamāṇau joṭiṣyamāṇāḥ
Accusativejoṭiṣyamāṇam joṭiṣyamāṇau joṭiṣyamāṇān
Instrumentaljoṭiṣyamāṇena joṭiṣyamāṇābhyām joṭiṣyamāṇaiḥ joṭiṣyamāṇebhiḥ
Dativejoṭiṣyamāṇāya joṭiṣyamāṇābhyām joṭiṣyamāṇebhyaḥ
Ablativejoṭiṣyamāṇāt joṭiṣyamāṇābhyām joṭiṣyamāṇebhyaḥ
Genitivejoṭiṣyamāṇasya joṭiṣyamāṇayoḥ joṭiṣyamāṇānām
Locativejoṭiṣyamāṇe joṭiṣyamāṇayoḥ joṭiṣyamāṇeṣu

Compound joṭiṣyamāṇa -

Adverb -joṭiṣyamāṇam -joṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria