Declension table of ?joṭanīyā

Deva

FeminineSingularDualPlural
Nominativejoṭanīyā joṭanīye joṭanīyāḥ
Vocativejoṭanīye joṭanīye joṭanīyāḥ
Accusativejoṭanīyām joṭanīye joṭanīyāḥ
Instrumentaljoṭanīyayā joṭanīyābhyām joṭanīyābhiḥ
Dativejoṭanīyāyai joṭanīyābhyām joṭanīyābhyaḥ
Ablativejoṭanīyāyāḥ joṭanīyābhyām joṭanīyābhyaḥ
Genitivejoṭanīyāyāḥ joṭanīyayoḥ joṭanīyānām
Locativejoṭanīyāyām joṭanīyayoḥ joṭanīyāsu

Adverb -joṭanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria