Declension table of ?joṭanīya

Deva

NeuterSingularDualPlural
Nominativejoṭanīyam joṭanīye joṭanīyāni
Vocativejoṭanīya joṭanīye joṭanīyāni
Accusativejoṭanīyam joṭanīye joṭanīyāni
Instrumentaljoṭanīyena joṭanīyābhyām joṭanīyaiḥ
Dativejoṭanīyāya joṭanīyābhyām joṭanīyebhyaḥ
Ablativejoṭanīyāt joṭanīyābhyām joṭanīyebhyaḥ
Genitivejoṭanīyasya joṭanīyayoḥ joṭanīyānām
Locativejoṭanīye joṭanīyayoḥ joṭanīyeṣu

Compound joṭanīya -

Adverb -joṭanīyam -joṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria