Declension table of ?joṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejoṣyamāṇā joṣyamāṇe joṣyamāṇāḥ
Vocativejoṣyamāṇe joṣyamāṇe joṣyamāṇāḥ
Accusativejoṣyamāṇām joṣyamāṇe joṣyamāṇāḥ
Instrumentaljoṣyamāṇayā joṣyamāṇābhyām joṣyamāṇābhiḥ
Dativejoṣyamāṇāyai joṣyamāṇābhyām joṣyamāṇābhyaḥ
Ablativejoṣyamāṇāyāḥ joṣyamāṇābhyām joṣyamāṇābhyaḥ
Genitivejoṣyamāṇāyāḥ joṣyamāṇayoḥ joṣyamāṇānām
Locativejoṣyamāṇāyām joṣyamāṇayoḥ joṣyamāṇāsu

Adverb -joṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria