Declension table of ?joṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejoṣyamāṇam joṣyamāṇe joṣyamāṇāni
Vocativejoṣyamāṇa joṣyamāṇe joṣyamāṇāni
Accusativejoṣyamāṇam joṣyamāṇe joṣyamāṇāni
Instrumentaljoṣyamāṇena joṣyamāṇābhyām joṣyamāṇaiḥ
Dativejoṣyamāṇāya joṣyamāṇābhyām joṣyamāṇebhyaḥ
Ablativejoṣyamāṇāt joṣyamāṇābhyām joṣyamāṇebhyaḥ
Genitivejoṣyamāṇasya joṣyamāṇayoḥ joṣyamāṇānām
Locativejoṣyamāṇe joṣyamāṇayoḥ joṣyamāṇeṣu

Compound joṣyamāṇa -

Adverb -joṣyamāṇam -joṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria