Declension table of ?joṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejoṣyamāṇaḥ joṣyamāṇau joṣyamāṇāḥ
Vocativejoṣyamāṇa joṣyamāṇau joṣyamāṇāḥ
Accusativejoṣyamāṇam joṣyamāṇau joṣyamāṇān
Instrumentaljoṣyamāṇena joṣyamāṇābhyām joṣyamāṇaiḥ joṣyamāṇebhiḥ
Dativejoṣyamāṇāya joṣyamāṇābhyām joṣyamāṇebhyaḥ
Ablativejoṣyamāṇāt joṣyamāṇābhyām joṣyamāṇebhyaḥ
Genitivejoṣyamāṇasya joṣyamāṇayoḥ joṣyamāṇānām
Locativejoṣyamāṇe joṣyamāṇayoḥ joṣyamāṇeṣu

Compound joṣyamāṇa -

Adverb -joṣyamāṇam -joṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria