Declension table of ?joṣitavya

Deva

NeuterSingularDualPlural
Nominativejoṣitavyam joṣitavye joṣitavyāni
Vocativejoṣitavya joṣitavye joṣitavyāni
Accusativejoṣitavyam joṣitavye joṣitavyāni
Instrumentaljoṣitavyena joṣitavyābhyām joṣitavyaiḥ
Dativejoṣitavyāya joṣitavyābhyām joṣitavyebhyaḥ
Ablativejoṣitavyāt joṣitavyābhyām joṣitavyebhyaḥ
Genitivejoṣitavyasya joṣitavyayoḥ joṣitavyānām
Locativejoṣitavye joṣitavyayoḥ joṣitavyeṣu

Compound joṣitavya -

Adverb -joṣitavyam -joṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria