Declension table of ?joṣitavya

Deva

MasculineSingularDualPlural
Nominativejoṣitavyaḥ joṣitavyau joṣitavyāḥ
Vocativejoṣitavya joṣitavyau joṣitavyāḥ
Accusativejoṣitavyam joṣitavyau joṣitavyān
Instrumentaljoṣitavyena joṣitavyābhyām joṣitavyaiḥ joṣitavyebhiḥ
Dativejoṣitavyāya joṣitavyābhyām joṣitavyebhyaḥ
Ablativejoṣitavyāt joṣitavyābhyām joṣitavyebhyaḥ
Genitivejoṣitavyasya joṣitavyayoḥ joṣitavyānām
Locativejoṣitavye joṣitavyayoḥ joṣitavyeṣu

Compound joṣitavya -

Adverb -joṣitavyam -joṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria