Declension table of ?joṣitavat

Deva

NeuterSingularDualPlural
Nominativejoṣitavat joṣitavantī joṣitavatī joṣitavanti
Vocativejoṣitavat joṣitavantī joṣitavatī joṣitavanti
Accusativejoṣitavat joṣitavantī joṣitavatī joṣitavanti
Instrumentaljoṣitavatā joṣitavadbhyām joṣitavadbhiḥ
Dativejoṣitavate joṣitavadbhyām joṣitavadbhyaḥ
Ablativejoṣitavataḥ joṣitavadbhyām joṣitavadbhyaḥ
Genitivejoṣitavataḥ joṣitavatoḥ joṣitavatām
Locativejoṣitavati joṣitavatoḥ joṣitavatsu

Adverb -joṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria