Declension table of ?joṣitavat

Deva

MasculineSingularDualPlural
Nominativejoṣitavān joṣitavantau joṣitavantaḥ
Vocativejoṣitavan joṣitavantau joṣitavantaḥ
Accusativejoṣitavantam joṣitavantau joṣitavataḥ
Instrumentaljoṣitavatā joṣitavadbhyām joṣitavadbhiḥ
Dativejoṣitavate joṣitavadbhyām joṣitavadbhyaḥ
Ablativejoṣitavataḥ joṣitavadbhyām joṣitavadbhyaḥ
Genitivejoṣitavataḥ joṣitavatoḥ joṣitavatām
Locativejoṣitavati joṣitavatoḥ joṣitavatsu

Compound joṣitavat -

Adverb -joṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria