Declension table of ?joṣita

Deva

MasculineSingularDualPlural
Nominativejoṣitaḥ joṣitau joṣitāḥ
Vocativejoṣita joṣitau joṣitāḥ
Accusativejoṣitam joṣitau joṣitān
Instrumentaljoṣitena joṣitābhyām joṣitaiḥ joṣitebhiḥ
Dativejoṣitāya joṣitābhyām joṣitebhyaḥ
Ablativejoṣitāt joṣitābhyām joṣitebhyaḥ
Genitivejoṣitasya joṣitayoḥ joṣitānām
Locativejoṣite joṣitayoḥ joṣiteṣu

Compound joṣita -

Adverb -joṣitam -joṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria