Declension table of ?joṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejoṣiṣyamāṇā joṣiṣyamāṇe joṣiṣyamāṇāḥ
Vocativejoṣiṣyamāṇe joṣiṣyamāṇe joṣiṣyamāṇāḥ
Accusativejoṣiṣyamāṇām joṣiṣyamāṇe joṣiṣyamāṇāḥ
Instrumentaljoṣiṣyamāṇayā joṣiṣyamāṇābhyām joṣiṣyamāṇābhiḥ
Dativejoṣiṣyamāṇāyai joṣiṣyamāṇābhyām joṣiṣyamāṇābhyaḥ
Ablativejoṣiṣyamāṇāyāḥ joṣiṣyamāṇābhyām joṣiṣyamāṇābhyaḥ
Genitivejoṣiṣyamāṇāyāḥ joṣiṣyamāṇayoḥ joṣiṣyamāṇānām
Locativejoṣiṣyamāṇāyām joṣiṣyamāṇayoḥ joṣiṣyamāṇāsu

Adverb -joṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria