Declension table of ?joṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativejoṣayiṣyat joṣayiṣyantī joṣayiṣyatī joṣayiṣyanti
Vocativejoṣayiṣyat joṣayiṣyantī joṣayiṣyatī joṣayiṣyanti
Accusativejoṣayiṣyat joṣayiṣyantī joṣayiṣyatī joṣayiṣyanti
Instrumentaljoṣayiṣyatā joṣayiṣyadbhyām joṣayiṣyadbhiḥ
Dativejoṣayiṣyate joṣayiṣyadbhyām joṣayiṣyadbhyaḥ
Ablativejoṣayiṣyataḥ joṣayiṣyadbhyām joṣayiṣyadbhyaḥ
Genitivejoṣayiṣyataḥ joṣayiṣyatoḥ joṣayiṣyatām
Locativejoṣayiṣyati joṣayiṣyatoḥ joṣayiṣyatsu

Adverb -joṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria