Declension table of ?joṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativejoṣayiṣyan joṣayiṣyantau joṣayiṣyantaḥ
Vocativejoṣayiṣyan joṣayiṣyantau joṣayiṣyantaḥ
Accusativejoṣayiṣyantam joṣayiṣyantau joṣayiṣyataḥ
Instrumentaljoṣayiṣyatā joṣayiṣyadbhyām joṣayiṣyadbhiḥ
Dativejoṣayiṣyate joṣayiṣyadbhyām joṣayiṣyadbhyaḥ
Ablativejoṣayiṣyataḥ joṣayiṣyadbhyām joṣayiṣyadbhyaḥ
Genitivejoṣayiṣyataḥ joṣayiṣyatoḥ joṣayiṣyatām
Locativejoṣayiṣyati joṣayiṣyatoḥ joṣayiṣyatsu

Compound joṣayiṣyat -

Adverb -joṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria