सुबन्तावली ?जोषयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाजोषयिष्यन्ती जोषयिष्यन्त्यौ जोषयिष्यन्त्यः
सम्बोधनम्जोषयिष्यन्ति जोषयिष्यन्त्यौ जोषयिष्यन्त्यः
द्वितीयाजोषयिष्यन्तीम् जोषयिष्यन्त्यौ जोषयिष्यन्तीः
तृतीयाजोषयिष्यन्त्या जोषयिष्यन्तीभ्याम् जोषयिष्यन्तीभिः
चतुर्थीजोषयिष्यन्त्यै जोषयिष्यन्तीभ्याम् जोषयिष्यन्तीभ्यः
पञ्चमीजोषयिष्यन्त्याः जोषयिष्यन्तीभ्याम् जोषयिष्यन्तीभ्यः
षष्ठीजोषयिष्यन्त्याः जोषयिष्यन्त्योः जोषयिष्यन्तीनाम्
सप्तमीजोषयिष्यन्त्याम् जोषयिष्यन्त्योः जोषयिष्यन्तीषु

समास जोषयिष्यन्ति जोषयिष्यन्ती

अव्यय ॰जोषयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria