Declension table of ?joṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativejoṣayiṣyantī joṣayiṣyantyau joṣayiṣyantyaḥ
Vocativejoṣayiṣyanti joṣayiṣyantyau joṣayiṣyantyaḥ
Accusativejoṣayiṣyantīm joṣayiṣyantyau joṣayiṣyantīḥ
Instrumentaljoṣayiṣyantyā joṣayiṣyantībhyām joṣayiṣyantībhiḥ
Dativejoṣayiṣyantyai joṣayiṣyantībhyām joṣayiṣyantībhyaḥ
Ablativejoṣayiṣyantyāḥ joṣayiṣyantībhyām joṣayiṣyantībhyaḥ
Genitivejoṣayiṣyantyāḥ joṣayiṣyantyoḥ joṣayiṣyantīnām
Locativejoṣayiṣyantyām joṣayiṣyantyoḥ joṣayiṣyantīṣu

Compound joṣayiṣyanti - joṣayiṣyantī -

Adverb -joṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria