सुबन्तावली ?जोषयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाजोषयिष्यमाणः जोषयिष्यमाणौ जोषयिष्यमाणाः
सम्बोधनम्जोषयिष्यमाण जोषयिष्यमाणौ जोषयिष्यमाणाः
द्वितीयाजोषयिष्यमाणम् जोषयिष्यमाणौ जोषयिष्यमाणान्
तृतीयाजोषयिष्यमाणेन जोषयिष्यमाणाभ्याम् जोषयिष्यमाणैः जोषयिष्यमाणेभिः
चतुर्थीजोषयिष्यमाणाय जोषयिष्यमाणाभ्याम् जोषयिष्यमाणेभ्यः
पञ्चमीजोषयिष्यमाणात् जोषयिष्यमाणाभ्याम् जोषयिष्यमाणेभ्यः
षष्ठीजोषयिष्यमाणस्य जोषयिष्यमाणयोः जोषयिष्यमाणानाम्
सप्तमीजोषयिष्यमाणे जोषयिष्यमाणयोः जोषयिष्यमाणेषु

समास जोषयिष्यमाण

अव्यय ॰जोषयिष्यमाणम् ॰जोषयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria