Declension table of ?joṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejoṣayiṣyamāṇaḥ joṣayiṣyamāṇau joṣayiṣyamāṇāḥ
Vocativejoṣayiṣyamāṇa joṣayiṣyamāṇau joṣayiṣyamāṇāḥ
Accusativejoṣayiṣyamāṇam joṣayiṣyamāṇau joṣayiṣyamāṇān
Instrumentaljoṣayiṣyamāṇena joṣayiṣyamāṇābhyām joṣayiṣyamāṇaiḥ joṣayiṣyamāṇebhiḥ
Dativejoṣayiṣyamāṇāya joṣayiṣyamāṇābhyām joṣayiṣyamāṇebhyaḥ
Ablativejoṣayiṣyamāṇāt joṣayiṣyamāṇābhyām joṣayiṣyamāṇebhyaḥ
Genitivejoṣayiṣyamāṇasya joṣayiṣyamāṇayoḥ joṣayiṣyamāṇānām
Locativejoṣayiṣyamāṇe joṣayiṣyamāṇayoḥ joṣayiṣyamāṇeṣu

Compound joṣayiṣyamāṇa -

Adverb -joṣayiṣyamāṇam -joṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria