Declension table of ?joṣayat

Deva

MasculineSingularDualPlural
Nominativejoṣayan joṣayantau joṣayantaḥ
Vocativejoṣayan joṣayantau joṣayantaḥ
Accusativejoṣayantam joṣayantau joṣayataḥ
Instrumentaljoṣayatā joṣayadbhyām joṣayadbhiḥ
Dativejoṣayate joṣayadbhyām joṣayadbhyaḥ
Ablativejoṣayataḥ joṣayadbhyām joṣayadbhyaḥ
Genitivejoṣayataḥ joṣayatoḥ joṣayatām
Locativejoṣayati joṣayatoḥ joṣayatsu

Compound joṣayat -

Adverb -joṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria