Declension table of ?joṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativejoṣayamāṇam joṣayamāṇe joṣayamāṇāni
Vocativejoṣayamāṇa joṣayamāṇe joṣayamāṇāni
Accusativejoṣayamāṇam joṣayamāṇe joṣayamāṇāni
Instrumentaljoṣayamāṇena joṣayamāṇābhyām joṣayamāṇaiḥ
Dativejoṣayamāṇāya joṣayamāṇābhyām joṣayamāṇebhyaḥ
Ablativejoṣayamāṇāt joṣayamāṇābhyām joṣayamāṇebhyaḥ
Genitivejoṣayamāṇasya joṣayamāṇayoḥ joṣayamāṇānām
Locativejoṣayamāṇe joṣayamāṇayoḥ joṣayamāṇeṣu

Compound joṣayamāṇa -

Adverb -joṣayamāṇam -joṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria