Declension table of ?joṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativejoṣayamāṇaḥ joṣayamāṇau joṣayamāṇāḥ
Vocativejoṣayamāṇa joṣayamāṇau joṣayamāṇāḥ
Accusativejoṣayamāṇam joṣayamāṇau joṣayamāṇān
Instrumentaljoṣayamāṇena joṣayamāṇābhyām joṣayamāṇaiḥ joṣayamāṇebhiḥ
Dativejoṣayamāṇāya joṣayamāṇābhyām joṣayamāṇebhyaḥ
Ablativejoṣayamāṇāt joṣayamāṇābhyām joṣayamāṇebhyaḥ
Genitivejoṣayamāṇasya joṣayamāṇayoḥ joṣayamāṇānām
Locativejoṣayamāṇe joṣayamāṇayoḥ joṣayamāṇeṣu

Compound joṣayamāṇa -

Adverb -joṣayamāṇam -joṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria