Declension table of ?joṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativejoṣaṇīyā joṣaṇīye joṣaṇīyāḥ
Vocativejoṣaṇīye joṣaṇīye joṣaṇīyāḥ
Accusativejoṣaṇīyām joṣaṇīye joṣaṇīyāḥ
Instrumentaljoṣaṇīyayā joṣaṇīyābhyām joṣaṇīyābhiḥ
Dativejoṣaṇīyāyai joṣaṇīyābhyām joṣaṇīyābhyaḥ
Ablativejoṣaṇīyāyāḥ joṣaṇīyābhyām joṣaṇīyābhyaḥ
Genitivejoṣaṇīyāyāḥ joṣaṇīyayoḥ joṣaṇīyānām
Locativejoṣaṇīyāyām joṣaṇīyayoḥ joṣaṇīyāsu

Adverb -joṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria