Declension table of ?joḍyamāna

Deva

NeuterSingularDualPlural
Nominativejoḍyamānam joḍyamāne joḍyamānāni
Vocativejoḍyamāna joḍyamāne joḍyamānāni
Accusativejoḍyamānam joḍyamāne joḍyamānāni
Instrumentaljoḍyamānena joḍyamānābhyām joḍyamānaiḥ
Dativejoḍyamānāya joḍyamānābhyām joḍyamānebhyaḥ
Ablativejoḍyamānāt joḍyamānābhyām joḍyamānebhyaḥ
Genitivejoḍyamānasya joḍyamānayoḥ joḍyamānānām
Locativejoḍyamāne joḍyamānayoḥ joḍyamāneṣu

Compound joḍyamāna -

Adverb -joḍyamānam -joḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria